Original

तस्य सानुषु चित्रेषु विशालासु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २६ ॥

Segmented

तस्य सानुषु चित्रेषु विशालासु गुहासु च रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सानुषु सानु pos=n,g=m,c=7,n=p
चित्रेषु चित्र pos=a,g=m,c=7,n=p
विशालासु विशाल pos=a,g=f,c=7,n=p
गुहासु गुहा pos=n,g=f,c=7,n=p
pos=i
रावणः रावण pos=n,g=m,c=1,n=s
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
मार्गितव्यस् मार्ग् pos=va,g=m,c=1,n=s,f=krtya
ततस् ततस् pos=i
ततः ततस् pos=i