Original

योजनानि चतुःषष्टिर्वराहो नाम पर्वतः ।सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये ॥ २४ ॥

Segmented

योजनानि चतुःषष्टिः वराहो नाम पर्वतः सुवर्ण-शृङ्गः सुश्रीमान् अगाधे वरुणालये

Analysis

Word Lemma Parse
योजनानि योजन pos=n,g=n,c=2,n=p
चतुःषष्टिः चतुःषष्टि pos=n,g=f,c=1,n=s
वराहो वराह pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
सुवर्ण सुवर्ण pos=n,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
सुश्रीमान् सुश्रीमत् pos=a,g=m,c=1,n=s
अगाधे अगाध pos=a,g=m,c=7,n=s
वरुणालये वरुणालय pos=n,g=m,c=7,n=s