Original

तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् ।आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥ २२ ॥

Segmented

तत्र पञ्चजनम् हत्वा हयग्रीवम् च दानवम् आजहार ततः चक्रम् शङ्खम् च पुरुषोत्तमः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पञ्चजनम् पञ्चजन pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
हयग्रीवम् हयग्रीव pos=n,g=m,c=2,n=s
pos=i
दानवम् दानव pos=n,g=m,c=2,n=s
आजहार आहृ pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
चक्रम् चक्र pos=n,g=n,c=2,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
pos=i
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s