Original

चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः ।तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ २१ ॥

Segmented

चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः तत्र चक्रम् सहस्र-अरम् निर्मितम् विश्वकर्मणा

Analysis

Word Lemma Parse
चतुर्भागे चतुर्भाग pos=n,g=m,c=7,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
चक्रवान् चक्रवन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
चक्रम् चक्र pos=n,g=n,c=1,n=s
सहस्र सहस्र pos=n,comp=y
अरम् अर pos=n,g=n,c=1,n=s
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s