Original

तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ।न हि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम् ॥ २० ॥

Segmented

तत्र यत्नः च कर्तव्यो मार्गितव्या च जानकी न हि तेभ्यो भयम् किंचित् कपि-त्वम् अनुवर्तताम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यत्नः यत्न pos=n,g=m,c=1,n=s
pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
मार्गितव्या मार्ग् pos=va,g=f,c=1,n=s,f=krtya
pos=i
जानकी जानकी pos=n,g=f,c=1,n=s
pos=i
हि हि pos=i
तेभ्यो तद् pos=n,g=m,c=5,n=p
भयम् भय pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कपि कपि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अनुवर्तताम् अनुवृत् pos=v,p=3,n=s,l=lot