Original

दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ।फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ॥ १९ ॥

Segmented

दुरासदा हि ते वीराः सत्त्ववन्तो महा-बलाः फल-मूलानि ते तत्र रक्षन्ते भीम-विक्रमाः

Analysis

Word Lemma Parse
दुरासदा दुरासद pos=a,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
सत्त्ववन्तो सत्त्ववत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
फल फल pos=n,comp=y
मूलानि मूल pos=n,g=n,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
रक्षन्ते रक्ष् pos=v,p=3,n=p,l=lat
भीम भीम pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p