Original

नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ।नादेयं च फलं तस्माद्देशात्किंचित्प्लवंगमैः ॥ १८ ॥

Segmented

न अत्यासादय् ते वानरैः भीम-विक्रमैः न आदा च फलम् तस्माद् देशात् किंचित् प्लवंगमैः

Analysis

Word Lemma Parse
pos=i
अत्यासादय् अत्यासादय् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
pos=i
आदा आदा pos=va,g=n,c=1,n=s,f=krtya
pos=i
फलम् फल pos=n,g=n,c=1,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
देशात् देश pos=n,g=m,c=5,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्लवंगमैः प्लवंगम pos=n,g=m,c=3,n=p