Original

तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ।सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ॥ १५ ॥

Segmented

तस्य शृङ्गम् दिव-स्पर्शम् काञ्चनम् चित्र-पादपम् सर्वम् आशु विचेतव्यम् कपिभिः कामरूपिभिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
दिव दिव pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=n,c=1,n=s
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
चित्र चित्र pos=a,comp=y
पादपम् पादप pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आशु आशु pos=a,g=n,c=2,n=s
विचेतव्यम् विचि pos=va,g=n,c=1,n=s,f=krtya
कपिभिः कपि pos=n,g=m,c=3,n=p
कामरूपिभिः कामरूपिन् pos=a,g=m,c=3,n=p