Original

तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये ।दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः ।विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः ॥ १४ ॥

Segmented

तानि नीडानि सिंहानाम् गिरि-शृङ्ग-गताः च ये दृप्तास् तृप्ताः च मातंगास् तोयद-स्वन-निःस्वनाः विचरन्ति विशाले ऽस्मिंस् तोय-पूर्णे समन्ततः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
नीडानि नीड pos=n,g=n,c=1,n=p
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
गिरि गिरि pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
दृप्तास् दृप् pos=va,g=m,c=1,n=p,f=part
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
pos=i
मातंगास् मातंग pos=n,g=m,c=1,n=p
तोयद तोयद pos=n,comp=y
स्वन स्वन pos=n,comp=y
निःस्वनाः निःस्वन pos=n,g=m,c=1,n=p
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
विशाले विशाल pos=a,g=m,c=7,n=s
ऽस्मिंस् इदम् pos=n,g=m,c=7,n=s
तोय तोय pos=n,comp=y
पूर्णे पृ pos=va,g=m,c=7,n=s,f=part
समन्ततः समन्ततः pos=i