Original

तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ।तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥ १३ ॥

Segmented

तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः तिमि-मत्स्य-गजान् च एव नीडान्य् आरोपयन्ति ते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
प्रस्थेषु प्रस्थ pos=n,g=m,c=7,n=p
रम्येषु रम्य pos=a,g=m,c=7,n=p
सिंहाः सिंह pos=n,g=m,c=1,n=p
पक्षगमाः पक्षगम pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
तिमि तिमि pos=n,comp=y
मत्स्य मत्स्य pos=n,comp=y
गजान् गज pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
नीडान्य् नीड pos=n,g=n,c=2,n=p
आरोपयन्ति आरोपय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p