Original

सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः ।महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥ १२ ॥

Segmented

सिन्धु-सागरयोः च एव संगमे तत्र पर्वतः महान् हेमगिरिः नाम शत-शृङ्गः महा-द्रुमः

Analysis

Word Lemma Parse
सिन्धु सिन्धु pos=n,comp=y
सागरयोः सागर pos=n,g=m,c=6,n=d
pos=i
एव एव pos=i
संगमे संगम pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
हेमगिरिः हेमगिरि pos=n,g=m,c=1,n=s
नाम नाम pos=i
शत शत pos=n,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s