Original

तत्र सीतां च मार्गध्वं निलयं रावणस्य च ।मरीचिपत्तनं चैव रम्यं चैव जटीपुरम् ॥ १० ॥

Segmented

तत्र सीताम् च मार्गध्वम् निलयम् रावणस्य च मरीचिपत्तनम् च एव रम्यम् च एव जटी-पुरम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
मार्गध्वम् मार्ग् pos=v,p=2,n=p,l=lot
निलयम् निलय pos=n,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
मरीचिपत्तनम् मरीचिपत्तन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
रम्यम् रम्य pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
जटी जटी pos=n,comp=y
पुरम् पुर pos=n,g=n,c=1,n=s