Original

ततः प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् ।बुद्धिविक्रमसंपन्नान्वायुवेगसमाञ्जवे ॥ १ ॥

Segmented

ततः प्रस्थाप्य सुग्रीवस् तान् हरीन् दक्षिणाम् दिशम् बुद्धि-विक्रम-सम्पन्नान् वायु-वेग-समान् जवे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रस्थाप्य प्रस्थापय् pos=vi
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
हरीन् हरि pos=n,g=m,c=2,n=p
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
बुद्धि बुद्धि pos=n,comp=y
विक्रम विक्रम pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
जवे जव pos=n,g=m,c=7,n=s