Original

सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् ।नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ॥ ८ ॥

Segmented

सहस्रशिरसम् विन्ध्यम् नाना द्रुम-लता-आवृतम् नर्मदाम् च नदीम् दुर्गाम् महा-उरग-निषेविताम्

Analysis

Word Lemma Parse
सहस्रशिरसम् सहस्रशिरस् pos=a,g=m,c=2,n=s
विन्ध्यम् विन्ध्य pos=n,g=m,c=2,n=s
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
नर्मदाम् नर्मदा pos=n,g=f,c=2,n=s
pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
दुर्गाम् दुर्ग pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
उरग उरग pos=n,comp=y
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part