Original

ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥ ७ ॥

Segmented

ये केचन समुद्देशास् तस्याम् दिशि सु दुर्गमाः कपि-ईशः कपि-मुख्यानाम् स तेषाम् तान् उदाहरत्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
केचन कश्चन pos=n,g=m,c=1,n=p
समुद्देशास् समुद्देश pos=n,g=m,c=1,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
सु सु pos=i
दुर्गमाः दुर्गम pos=a,g=m,c=1,n=p
कपि कपि pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तान् तद् pos=n,g=m,c=2,n=p
उदाहरत् उदाहृ pos=v,p=3,n=s,l=lan