Original

तेषामग्रेसरं चैव महद्बलमसंगगम् ।विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ॥ ६ ॥

Segmented

तेषाम् अग्रेसरम् च एव महद् बलम् असङ्ग-गम् विधाय हरि-वीराणाम् आदिशद् दक्षिणाम् दिशम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अग्रेसरम् अग्रेसर pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
असङ्ग असङ्ग pos=n,comp=y
गम् pos=a,g=n,c=2,n=s
विधाय विधा pos=vi
हरि हरि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
आदिशद् आदिश् pos=v,p=3,n=s,l=lan
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s