Original

अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः ।मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम् ॥ ४७ ॥

Segmented

अमित-बल-पराक्रमाः भवन्तो विपुल-गुणेषु कुलेषु च प्रसूताः मनुज-पति-सुताम् यथा लभध्वम् तद् अधिगुणम् पुरुष-अर्थम् आरभध्वम्

Analysis

Word Lemma Parse
अमित अमित pos=a,comp=y
बल बल pos=n,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
विपुल विपुल pos=a,comp=y
गुणेषु गुण pos=n,g=n,c=7,n=p
कुलेषु कुल pos=n,g=n,c=7,n=p
pos=i
प्रसूताः प्रसू pos=va,g=m,c=1,n=p,f=part
मनुज मनुज pos=n,comp=y
पति पति pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
यथा यथा pos=i
लभध्वम् लभ् pos=v,p=2,n=p,l=lot
तद् तद् pos=n,g=n,c=2,n=s
अधिगुणम् अधिगुण pos=a,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आरभध्वम् आरभ् pos=v,p=2,n=p,l=lot