Original

यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ।मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥ ४५ ॥

Segmented

यस् तु मासान् निवृत्तो ऽग्रे दृष्टा सीता इति वक्ष्यति मत् तुल्य-विभवः भोगैः सुखम् स विहरिष्यति

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
मासान् मास pos=n,g=m,c=5,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
ऽग्रे अग्र pos=n,g=n,c=7,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
मत् मद् pos=n,g=,c=5,n=s
तुल्य तुल्य pos=a,comp=y
विभवः विभव pos=n,g=m,c=1,n=s
भोगैः भोग pos=n,g=m,c=3,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विहरिष्यति विहृ pos=v,p=3,n=s,l=lrt