Original

एतावदेव युष्माभिर्वीरा वानरपुंगवाः ।शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥ ४३ ॥

Segmented

एतावद् एव युष्माभिः वीरा वानर-पुंगवाः शक्यम् विचेतुम् गन्तुम् वा न अतस् गतिमताम् गतिः

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
एव एव pos=i
युष्माभिः त्वद् pos=n,g=,c=3,n=p
वीरा वीर pos=n,g=m,c=8,n=p
वानर वानर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=8,n=p
शक्यम् शक्य pos=a,g=n,c=1,n=s
विचेतुम् विचि pos=vi
गन्तुम् गम् pos=vi
वा वा pos=i
pos=i
अतस् अतस् pos=i
गतिमताम् गतिमत् pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s