Original

अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ।ततः परं न वः सेव्यः पितृलोकः सुदारुणः ।राजधानी यमस्यैषा कष्टेन तमसावृता ॥ ४२ ॥

Segmented

अन्ते पृथिव्या दुर्धर्षास् तत्र स्वर्ग-जितः स्थिताः ततः परम् न वः सेव्यः पितृ-लोकः सु दारुणः राजधानी यमस्य एषा कष्टेन तमसा आवृता

Analysis

Word Lemma Parse
अन्ते अन्त pos=n,g=m,c=7,n=s
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
दुर्धर्षास् दुर्धर्ष pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
स्वर्ग स्वर्ग pos=n,comp=y
जितः जित् pos=a,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s
pos=i
वः त्वद् pos=n,g=,c=6,n=p
सेव्यः सेव् pos=va,g=m,c=1,n=s,f=krtya
पितृ पितृ pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
राजधानी राजधानी pos=n,g=f,c=1,n=s
यमस्य यम pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
कष्टेन कष्ट pos=a,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
आवृता आवृ pos=va,g=f,c=1,n=s,f=part