Original

तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः ।शैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव च ॥ ४१ ॥

Segmented

तत्र गन्धर्व-पतयः पञ्च-सूर्य-सम-प्रभाः शैलूषो ग्रामणीः भिक्षुः शुभ्रो तथा एव तथैव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गन्धर्व गन्धर्व pos=n,comp=y
पतयः पति pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
सम सम pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
शैलूषो शैलूष pos=n,g=m,c=1,n=s
ग्रामणीः भिक्षु pos=n,g=m,c=1,n=s
भिक्षुः शुभ्र pos=n,g=m,c=1,n=s
शुभ्रो बभ्रु pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
तथैव pos=i