Original

न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन ।रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ॥ ४० ॥

Segmented

न तु तच् चन्दनम् दृष्ट्वा स्प्रष्टव्यम् च कदाचन रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद् वनम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
तच् तद् pos=n,g=n,c=1,n=s
चन्दनम् चन्दन pos=n,g=n,c=1,n=s
दृष्ट्वा दृश् pos=vi
स्प्रष्टव्यम् स्पृश् pos=va,g=n,c=1,n=s,f=krtya
pos=i
कदाचन कदाचन pos=i
रोहिता रोहित pos=n,g=m,c=1,n=p
नाम नाम pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s