Original

मैन्दं च द्विविदं चैव विजयं गन्धमादनम् ।उल्कामुखमसङ्गं च हुताशन सुतावुभौ ॥ ४ ॥

Segmented

मैन्दम् च द्विविदम् च एव विजयम् गन्धमादनम् उल्कामुखम् असङ्गम् च हुताशन-सुतौ उभौ

Analysis

Word Lemma Parse
मैन्दम् मैन्द pos=n,g=m,c=2,n=s
pos=i
द्विविदम् द्विविद pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
विजयम् विजय pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
उल्कामुखम् उल्कामुख pos=n,g=m,c=2,n=s
असङ्गम् असङ्ग pos=n,g=m,c=2,n=s
pos=i
हुताशन हुताशन pos=n,comp=y
सुतौ सुत pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d