Original

गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ।दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ॥ ३९ ॥

Segmented

गोशीर्षकम् पद्मकम् च हरि-श्यामम् च चन्दनम् दिव्यम् उत्पद्यते यत्र तच् च एव अग्नि-सम-प्रभम्

Analysis

Word Lemma Parse
गोशीर्षकम् गोशीर्षक pos=n,g=n,c=1,n=s
पद्मकम् पद्मक pos=n,g=n,c=1,n=s
pos=i
हरि हरि pos=a,comp=y
श्यामम् श्याम pos=a,g=n,c=1,n=s
pos=i
चन्दनम् चन्दन pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
तच् तद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s