Original

तं च देशमतिक्रम्य महानृषभसंस्थितः ।सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥ ३८ ॥

Segmented

तम् च देशम् अतिक्रम्य महान् ऋषभ-संस्थितः सर्व-रत्न-मयः श्रीमान् ऋषभो नाम पर्वतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
देशम् देश pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
महान् महत् pos=a,g=m,c=1,n=s
ऋषभ ऋषभ pos=n,comp=y
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s