Original

सर्पराजो महाघोरो यस्यां वसति वासुकिः ।निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ ३७ ॥

Segmented

सर्प-राजः महा-घोरः यस्याम् वसति वासुकिः निर्याय मार्गितव्या च सा च भोगवती पुरी

Analysis

Word Lemma Parse
सर्प सर्प pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
घोरः घोर pos=a,g=m,c=1,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
वासुकिः वासुकि pos=n,g=m,c=1,n=s
निर्याय निर्या pos=vi
मार्गितव्या मार्ग् pos=va,g=f,c=1,n=s,f=krtya
pos=i
सा तद् pos=n,g=f,c=1,n=s
pos=i
भोगवती भोगवती pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s