Original

तत्र भोगवती नाम सर्पाणामालयः पुरी ।विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता ।रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः ॥ ३६ ॥

Segmented

तत्र भोगवती नाम सर्पाणाम् आलयः पुरी विशाल-रथ्या दुर्धर्षा सर्वतः परिरक्षिता रक्षिता पन्नगैः घोरैस् तीक्ष्ण-दंष्ट्रैः महाविषैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भोगवती भोगवती pos=n,g=f,c=1,n=s
नाम नाम pos=i
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
आलयः आलय pos=n,g=m,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
विशाल विशाल pos=a,comp=y
रथ्या रथ्या pos=n,g=f,c=1,n=s
दुर्धर्षा दुर्धर्ष pos=a,g=f,c=1,n=s
सर्वतः सर्वतस् pos=i
परिरक्षिता परिरक्ष् pos=va,g=f,c=1,n=s,f=part
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
घोरैस् घोर pos=a,g=m,c=3,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रैः दंष्ट्र pos=n,g=m,c=3,n=p
महाविषैः महाविष pos=n,g=m,c=3,n=p