Original

तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ॥ ३५ ॥

Segmented

तत्र योजन-विस्तारम् उच्छ्रितम् दश-योजनम् शरणम् काञ्चनम् दिव्यम् नाना रत्न-विभूषितम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
योजन योजन pos=n,comp=y
विस्तारम् विस्तार pos=n,g=n,c=1,n=s
उच्छ्रितम् उच्छ्रि pos=va,g=n,c=1,n=s,f=part
दश दशन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=1,n=s
शरणम् शरण pos=n,g=n,c=1,n=s
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=1,n=s,f=part