Original

तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ।अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ॥ ३४ ॥

Segmented

तत्र नेत्र-मनः-कान्तः कुञ्जरो नाम पर्वतः अगस्त्य-भवनम् यत्र निर्मितम् विश्वकर्मणा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नेत्र नेत्र pos=n,comp=y
मनः मनस् pos=n,comp=y
कान्तः कान्त pos=a,g=m,c=1,n=s
कुञ्जरो कुञ्जर pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
अगस्त्य अगस्त्य pos=n,comp=y
भवनम् भवन pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s