Original

तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ।मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ॥ ३३ ॥

Segmented

तत्र भुक्त्वा वर-अर्हानि मूलानि च फलानि च मधूनि पीत्वा मुख्यानि परम् गच्छत वानराः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भुक्त्वा भुज् pos=vi
वर वर pos=a,comp=y
अर्हानि अर्ह pos=a,g=n,c=2,n=p
मूलानि मूल pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i
मधूनि मधु pos=n,g=n,c=2,n=p
पीत्वा पा pos=vi
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
परम् पर pos=n,g=n,c=2,n=s
गच्छत गम् pos=v,p=2,n=p,l=lot
वानराः वानर pos=n,g=m,c=8,n=p