Original

तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ।अध्वना दुर्विगाहेन योजनानि चतुर्दश ॥ ३१ ॥

Segmented

तम् अतिक्रम्य दुर्धर्षाः सूर्यवान् नाम पर्वतः अध्वना दुर्विगाहेन योजनानि चतुर्दश

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
दुर्धर्षाः दुर्धर्ष pos=a,g=m,c=1,n=p
सूर्यवान् सूर्यवन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
अध्वना अध्वन् pos=n,g=m,c=3,n=s
दुर्विगाहेन दुर्विगाह pos=a,g=m,c=3,n=s
योजनानि योजन pos=n,g=n,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s