Original

न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।प्रणम्य शिरसा शैलं तं विमार्गत वानराः ॥ ३० ॥

Segmented

न तम् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः प्रणम्य शिरसा शैलम् तम् विमार्गत वानराः

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
कृतघ्नाः कृतघ्न pos=a,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
नृशंसा नृशंस pos=a,g=m,c=1,n=p
pos=i
नास्तिकाः नास्तिक pos=n,g=m,c=1,n=p
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विमार्गत विमार्ग् pos=v,p=2,n=p,l=lot
वानराः वानर pos=n,g=m,c=8,n=p