Original

तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः ।श्वेतं राजतमेकं च सेवते यं निशाकरः ॥ २९ ॥

Segmented

तस्य एकम् काञ्चनम् शृङ्गम् सेवते यम् दिवाकरः श्वेतम् राजतम् एकम् च सेवते यम् निशाकरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एकम् एक pos=n,g=n,c=2,n=s
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
राजतम् राजत pos=a,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
निशाकरः निशाकर pos=n,g=m,c=1,n=s