Original

चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः ।भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥ २८ ॥

Segmented

चन्द्र-सूर्य-अंशु-संकाशः सागर-अम्बु-समावृतः भ्राजते विपुलैः शृङ्गैः अम्बरम् विलिखन्न् इव

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
अंशु अंशु pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
विपुलैः विपुल pos=a,g=n,c=3,n=p
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
अम्बरम् अम्बर pos=n,g=n,c=2,n=s
विलिखन्न् विलिख् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i