Original

तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने ।गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥ २७ ॥

Segmented

तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शत-योजने गिरिः पुष्पितको नाम सिद्ध-चारण-सेवितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
लक्ष्मीवान् लक्ष्मीवत् pos=a,g=m,c=1,n=s
समुद्रे समुद्र pos=n,g=m,c=7,n=s
शत शत pos=n,comp=y
योजने योजन pos=n,g=m,c=7,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
पुष्पितको पुष्पितक pos=n,g=m,c=1,n=s
नाम नाम pos=i
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part