Original

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी ॥ २६ ॥

Segmented

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी अङ्गारक-इति विख्याता छायाम् आक्षिप्य भोजिनी

Analysis

Word Lemma Parse
दक्षिणस्य दक्षिण pos=a,g=m,c=6,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
अङ्गारक अङ्गारक pos=n,comp=y
इति इति pos=i
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
छायाम् छाया pos=n,g=f,c=2,n=s
आक्षिप्य आक्षिप् pos=vi
भोजिनी भोजिन् pos=a,g=f,c=1,n=s