Original

स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ।राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ २५ ॥

Segmented

स हि देशस् तु वध्यस्य रावणस्य दुरात्मनः राक्षस-अधिपतेः वासः सहस्राक्ष-सम-द्युतेः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
देशस् देश pos=n,g=m,c=1,n=s
तु तु pos=i
वध्यस्य वध् pos=va,g=m,c=6,n=s,f=krtya
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
राक्षस राक्षस pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
वासः वास pos=n,g=m,c=1,n=s
सहस्राक्ष सहस्राक्ष pos=n,comp=y
सम सम pos=n,comp=y
द्युतेः द्युति pos=n,g=m,c=6,n=s