Original

सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम् ।तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ २३ ॥

Segmented

सिद्ध-चारण-संघैः च प्रकीर्णम् सु मनोहरम् तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु

Analysis

Word Lemma Parse
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
प्रकीर्णम् प्रक्￞ pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
मनोहरम् मनोहर pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
सदा सदा pos=i
पर्वसु पर्वन् pos=n,g=n,c=7,n=p
पर्वसु पर्वन् pos=n,g=n,c=7,n=p