Original

नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् ।देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ २२ ॥

Segmented

नानाविधैः नगैः फुल्लैः लताभिः च उपशोभितम् देव-ऋषि-यक्ष-प्रवरैः अप्सरोभिः च सेवितम्

Analysis

Word Lemma Parse
नानाविधैः नानाविध pos=a,g=m,c=3,n=p
नगैः नग pos=n,g=m,c=3,n=p
फुल्लैः फुल्ल pos=a,g=m,c=3,n=p
लताभिः लता pos=n,g=f,c=3,n=p
pos=i
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
प्रवरैः प्रवर pos=a,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part