Original

चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः ।जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ २१ ॥

Segmented

चित्र-नाना नगः श्रीमान् महेन्द्रः पर्वत-उत्तमः जातरूप-मयः श्रीमान् अवगाढो महा-अर्णवम्

Analysis

Word Lemma Parse
चित्र चित्र pos=a,comp=y
नाना नाना pos=i
नगः नग pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
महेन्द्रः महेन्द्र pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
जातरूप जातरूप pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अवगाढो अवगाह् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s