Original

ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥ १९ ॥

Segmented

ततो हेम-मयम् दिव्यम् मुक्तामणि-विभूषितम् युक्तम् कवाटम् पाण्ड्यानाम् गता द्रक्ष्यथ वानराः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हेम हेमन् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
मुक्तामणि मुक्तामणि pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
कवाटम् कवाट pos=n,g=m,c=2,n=s
पाण्ड्यानाम् पाण्ड्य pos=n,g=m,c=6,n=p
गता गम् pos=va,g=m,c=1,n=p,f=part
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
वानराः वानर pos=n,g=m,c=8,n=p