Original

सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी ।कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥ १८ ॥

Segmented

सा चन्दन-वनैः दिव्यैः प्रच्छन्ना द्वीप-शालिनी कान्ता इव युवतिः कान्तम् समुद्रम् अवगाहते

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
चन्दन चन्दन pos=n,comp=y
वनैः वन pos=n,g=n,c=3,n=p
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
प्रच्छन्ना प्रच्छद् pos=va,g=f,c=1,n=s,f=part
द्वीप द्वीप pos=n,comp=y
शालिनी शालिन् pos=a,g=f,c=1,n=s
कान्ता कान्ता pos=n,g=f,c=1,n=s
इव इव pos=i
युवतिः युवति pos=n,g=f,c=1,n=s
कान्तम् कान्त pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अवगाहते अवगाह् pos=v,p=3,n=s,l=lat