Original

ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥ १७ ॥

Segmented

ततस् तेन अभ्यनुज्ञाताः प्रसन्नेन महात्मना ताम्रपर्णीम् ग्राह-जुष्टाम् तरिष्यथ महानदीम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
प्रसन्नेन प्रसद् pos=va,g=m,c=3,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
ताम्रपर्णीम् ताम्रपर्णी pos=n,g=f,c=2,n=s
ग्राह ग्राह pos=n,comp=y
जुष्टाम् जुष् pos=va,g=f,c=2,n=s,f=part
तरिष्यथ तृ pos=v,p=2,n=p,l=lrt
महानदीम् महानदी pos=n,g=f,c=2,n=s