Original

तस्यासीनं नगस्याग्रे मलयस्य महौजसं ।द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ॥ १६ ॥

Segmented

तस्य आसीनम् नगस्य अग्रे मलयस्य महा-ओजसम् द्रक्ष्यथ आदित्य-संकाशम् अगस्त्यम् ऋषि-सत्तमम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
नगस्य नग pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
मलयस्य मलय pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
आदित्य आदित्य pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s