Original

ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ।तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ॥ १५ ॥

Segmented

ततस् ताम् आपगाम् दिव्याम् प्रसन्न-सलिलाम् शिवाम् तत्र द्रक्ष्यथ कावेरीम् विहृताम् अप्सरः-गणैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
आपगाम् आपगा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
सलिलाम् सलिल pos=n,g=f,c=2,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s
तत्र तत्र pos=i
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
कावेरीम् कावेरी pos=n,g=f,c=2,n=s
विहृताम् विहृ pos=va,g=f,c=2,n=s,f=part
अप्सरः अप्सरस् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p