Original

विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ।सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥ १४ ॥

Segmented

विचित्र-शिखरः श्रीमांः चित्र-पुष्पित-काननः सचन्दन-वन-उद्देशः मार्गितव्यो महा-गिरिः

Analysis

Word Lemma Parse
विचित्र विचित्र pos=a,comp=y
शिखरः शिखर pos=n,g=m,c=1,n=s
श्रीमांः श्रीमत् pos=a,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
पुष्पित पुष्पित pos=a,comp=y
काननः कानन pos=n,g=m,c=1,n=s
सचन्दन सचन्दन pos=a,comp=y
वन वन pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
मार्गितव्यो मार्ग् pos=va,g=m,c=1,n=s,f=krtya
महा महत् pos=a,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s