Original

तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यान्सकेरलान् ।अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ॥ १३ ॥

Segmented

तथा एव अन्ध्रान् च पुण्ड्रांः च चोलान् पाण्ड्यान् सकेरलान् अयोमुखः च गन्तव्यः पर्वतो धातु-मण्डितः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अन्ध्रान् अन्ध्र pos=n,g=m,c=2,n=p
pos=i
पुण्ड्रांः पुण्ड्र pos=n,g=m,c=2,n=p
pos=i
चोलान् चोल pos=n,g=m,c=2,n=p
पाण्ड्यान् पाण्ड्य pos=n,g=m,c=2,n=p
सकेरलान् सकेरल pos=a,g=m,c=2,n=p
अयोमुखः अयोमुख pos=n,g=m,c=1,n=s
pos=i
गन्तव्यः गम् pos=va,g=m,c=1,n=s,f=krtya
पर्वतो पर्वत pos=n,g=m,c=1,n=s
धातु धातु pos=n,comp=y
मण्डितः मण्डय् pos=va,g=m,c=1,n=s,f=part