Original

अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ।नदीं गोदावरीं चैव सर्वमेवानुपश्यत ॥ १२ ॥

Segmented

अन्वीक्ष्य दण्डक-अरण्यम् स पर्वत-नदी-गुहम् नदीम् गोदावरीम् च एव सर्वम् एव अनुपश्यत

Analysis

Word Lemma Parse
अन्वीक्ष्य अन्वीक्ष् pos=vi
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
pos=i
पर्वत पर्वत pos=n,comp=y
नदी नदी pos=n,comp=y
गुहम् गुहा pos=n,g=n,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
अनुपश्यत अनुपश् pos=v,p=2,n=p,l=lot