Original

विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ।तथा बङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः ॥ ११ ॥

Segmented

विदर्भान् ऋषिकांः च एव रम्यान् माहिषकान् अपि

Analysis

Word Lemma Parse
विदर्भान् विदर्भ pos=n,g=m,c=2,n=p
ऋषिकांः ऋषिक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
रम्यान् रम्य pos=a,g=m,c=2,n=p
माहिषकान् माहिषक pos=n,g=m,c=2,n=p
अपि अपि pos=i