Original

मेखलानुत्कलांश्चैव दशार्णनगराण्यपि ।अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत ॥ १० ॥

Segmented

मेखलान् उत्कलांः च एव दश-अर्ण-नगराणि अपि अवन्तीम् अभ्रवन्तीम् च एव अनुपश्यत

Analysis

Word Lemma Parse
मेखलान् मेखल pos=n,g=m,c=2,n=p
उत्कलांः उत्कल pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
दश दशन् pos=n,comp=y
अर्ण अर्ण pos=n,comp=y
नगराणि नगर pos=n,g=n,c=2,n=p
अपि अपि pos=i
अवन्तीम् अवन्ती pos=n,g=f,c=2,n=s
अभ्रवन्तीम् pos=i
सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
अनुपश्यत अनुपश् pos=v,p=2,n=p,l=lot